A 395-28 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 395/28
Title: Raghuvaṃśa
Dimensions: 27.9 x 11.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:


Reel No. A 395/28

Inventory No. 43832

Title Raghuvaṃśa with Saṃjīvanī

Remarks caturthasarga

Author Kālidāsa (basic text), Mallinātha (commentary)

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete; damaged by insects

Size 26.0 x 10.0 cm

Binding Hole

Folios 19

Lines per Folio 6–11

Foliation figures in the both margins of the verso under the abbreviation ra.ṭī.sa.

Place of Deposit NAK

Accession No. 1/1461

Manuscript Features

Excerpts

Beginning of the root text

sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ vabhau ||
dināṃte nihitaṃ tejaḥ savitreva hutāśanaḥ || 1 || (fol. 1v5)

Beginning of the root text

śāradā śāradāṃbhoja vadanā vadanāṃvuje |
sarvadā sarvadāsmākaṃ sannidhiṃ sannidhiṃ kriyāt ||    ||

sa iti | saraghurguruṇā pitrādattaṃ rājyaṃ rājñaḥ karma prajāparipālanātsakaṃ | (fol. 1v1–2)

End of the root text

te rekhādhvaja kuliśāta patra cinhaṃ
saṃbhrājaścaraṇayu prasādalabhyaṃ ||
praschāna praṇatimiraṃ gulīṣu cakra maukī
kākacyuta makaraṃdareṇu gauraṃ || 88 || (fol. 19v4–5)

End of the commentary

aṃgulīṣu mauliṣu keśavaṃdheṣu yāḥ sra jo mālyānitāmyascya (!) tairmakaraṃdaiḥ puṣparasai makaraṃdaḥ puṣparasa ityamaraḥ | reṇubhiḥ parāgaiśca parāgaḥ sumanoraja ityamaraḥ | gauraṃ gauravarṇaṃ cakruḥ || 88 || (fol. 19v3–7)

Colophon

iti raghuvaṃśe mahākāvye caturthaḥ sargaḥ samāptaḥ || (fol. 19v5)

iti padavākya pramāṇa pārāvārīṇa śrīmahopādhyāya kolacala mallinātha sūri viracitāyāṃ raghuvaṃśavākhyāyāṃ saṃjīvinī samākhyāyāṃ caturthaḥ sargaḥ samāptaḥ || (fol. 19v7–8)

Microfilm Details

Reel No. A 395/28

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 17-10-2003