A 395-28 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 395/28
Title: Raghuvaṃśa
Dimensions: 27.9 x 11.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:
Reel No. A 395/28
Inventory No. 43832
Title Raghuvaṃśa with Saṃjīvanī
Remarks caturthasarga
Author Kālidāsa (basic text), Mallinātha (commentary)
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete; damaged by insects
Size 26.0 x 10.0 cm
Binding Hole
Folios 19
Lines per Folio 6–11
Foliation figures in the both margins of the verso under the abbreviation ra.ṭī.sa.
Place of Deposit NAK
Accession No. 1/1461
Manuscript Features
Excerpts
Beginning of the root text
sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ vabhau ||
dināṃte nihitaṃ tejaḥ savitreva hutāśanaḥ || 1 || (fol. 1v5)
Beginning of the root text
śāradā śāradāṃbhoja vadanā vadanāṃvuje |
sarvadā sarvadāsmākaṃ sannidhiṃ sannidhiṃ kriyāt || ||
sa iti | saraghurguruṇā pitrādattaṃ rājyaṃ rājñaḥ karma prajāparipālanātsakaṃ | (fol. 1v1–2)
End of the root text
te rekhādhvaja kuliśāta patra cinhaṃ
saṃbhrājaścaraṇayu prasādalabhyaṃ ||
praschāna praṇatimiraṃ gulīṣu cakra maukī
kākacyuta makaraṃdareṇu gauraṃ || 88 || (fol. 19v4–5)
End of the commentary
aṃgulīṣu mauliṣu keśavaṃdheṣu yāḥ sra jo mālyānitāmyascya (!) tairmakaraṃdaiḥ puṣparasai makaraṃdaḥ puṣparasa ityamaraḥ | reṇubhiḥ parāgaiśca parāgaḥ sumanoraja ityamaraḥ | gauraṃ gauravarṇaṃ cakruḥ || 88 || (fol. 19v3–7)
Colophon
iti raghuvaṃśe mahākāvye caturthaḥ sargaḥ samāptaḥ || (fol. 19v5)
iti padavākya pramāṇa pārāvārīṇa śrīmahopādhyāya kolacala mallinātha sūri viracitāyāṃ raghuvaṃśavākhyāyāṃ saṃjīvinī samākhyāyāṃ caturthaḥ sargaḥ samāptaḥ || (fol. 19v7–8)
Microfilm Details
Reel No. A 395/28
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 17-10-2003